diff --git a/_articles/sa/best-practices.md b/_articles/sa/best-practices.md
new file mode 100644
index 00000000000..725c0304b3f
--- /dev/null
+++ b/_articles/sa/best-practices.md
@@ -0,0 +1,180 @@
+---
+lang: sa
+title: परिचालकानां श्रेष्ठः आचरणः
+description: मुक्तस्रोतपरियोजनायाः परिचालकः स्यात् चेत् प्रक्रियासु लेखनात् समुदायस्य उपयोगपर्यन्तं, तस्य जीवनं सुकरं भवति।
+class: best-practices
+order: 5
+image: /assets/images/cards/best-practices.png
+related:
+ - metrics
+ - leadership
+---
+
+## एकं परिचालकः भवितुं का अर्थः?
+
+यदि भवान् एषां बहुसंख्यकानां उपयोगे येषां मुक्तस्रोतपरियोजनां परिचालयति, तर्हि सः दृष्टुम् अर्हति यत् भवतः समयः कूटलेखनाय न्यूनं गच्छति, परन्तु समस्यासु प्रतिसादाय अधिकं व्यतीतेति।
+
+परियोजनायाः प्रारम्भिकावस्थायाम्, भवान् नवीनविचारैः प्रयोगं कुर्वन् इच्छातनुसारं निर्णयान् गृह्णाति। परियोजनायाः लोकप्रियता वर्धमानस्य, भवतः अधिकं उपयोगकर्तृभिः सह योगदानकर्तृभिः च सहकार्यं सुलभं भवति।
+
+परियोजनायाः परिचालनं केवलं कूटलेखनं न भवति। एते कार्याणि अकस्मात् प्रकटितानि भवन्ति, परन्तु ते विकासशीलपरियोजनायैव महत्त्वपूर्णानि भवन्ति। प्रक्रियाणां दस्तावेजकरणात् समुदायस्य उपयोगपर्यन्तं, जीवनं सुलभं करणीयं विकल्पानि अस्माभिः संकलितानि सन्ति।
+
+## प्रक्रियाणां दस्तावेजकरणम्
+
+लेखनं करणं एकं महत्त्वपूर्णं कर्म भवति यत् एकस्य परिचालकस्य।
+
+दस्तावेजकरणं केवलं स्वविचाराणां स्पष्टिं न ददाति, किन्तु अन्ये अपि जानन्ति यत् भवतः अपेक्षा किं, यावत् ते पृच्छन्ति, पूर्वमेव।
+
+लेखनं करणं यदा किञ्चित् स्वविस्तरे न सुसंगतम्, तदा निषेधं कथयितुं सुगमं करोति। तथा च, अन्ये अपि सहाय्यं दातुं सुलभं भवति। न जानाति कः भवतः परियोजनं पठति वा उपयोगयति।
+
+पूर्णपाठानां उपयोगं न कृत्वा अपि, बुलेट् बिन्दूनि लिखित्वा तस्य लेखनं उत्तमं भवति।
+
+सदा दस्तावेजं अद्यतनं कुर्वीत। यदि न शक्नोति, तर्हि पुरातनं दस्तावेजं मुञ्चतु अथवा पुरातनत्वं सूचयतु यथा योगदानकर्तृभिः अद्यतनीकरणं कर्तुं जानन्ति।
+
+### परियोजनायाः दृष्टिपथं लिखतु
+
+परियोजनायाः लक्ष्याणि लिखित्वा आरभत। तान् README मध्ये समावेशयतु, अथवा पृथक् `VISION` इत्यस्मिन् फाइल् निर्मातु। यदि अन्यानि साधनानि सहायकानि, यथा परियोजनारूपरेखा, तानि अपि सार्वजनिकानि कुर्वीत।
+
+स्पष्टं, दस्तावेजीकृतं दृष्टिपथं धारयित्वा, भवतः केन्द्रितं कुर्वन् अन्यैः योगदानैः "विस्तारापेक्षायाः" बाधां टालयति।
+
+उदाहरणार्थ, @lord ज्ञातवान् यत् परियोजनादृष्टिपथं प्राप्तेन समयव्ययाय कस्याः विनियोगे निर्देशः कर्तुं शक्यते। नूतनपरिचालकस्य रूपेण, तस्य प्रथमं सुविधायाः विनियोगे [Slate](https://github.com/lord/slate) सम्बन्धिनि, तस्य परियोजनाविस्तारे न अडिग् स्थितः, एतत् पश्यन् खेदं जातम्।
+
+
+
+### अपेक्षाः सञ्चरतु
+
+नियमाः लिखितुं कठिनाः स्युः। कदाचित् इदं अन्येण नियन्त्रणं इव वा सर्वं रमणीयं नष्टं इव मन्यसे।
+
+यथासंभवम् लिखितं न्याययुक्तं च, उत्तमः नियमः परिचालकान् सशक्तं करोति। एतेन भवतः अनिच्छितकार्ये प्रविष्टिं रोद्धुं शक्यते।
+
+बहवः ये परियोजनं दृष्टवन्ति, ते स्वस्य परिस्थितीनां विषयं न जानन्ति। ते मन्यन्ते यत् भवान् तस्मिन् कर्मणि वित्तं लभते, विशेषतः यदि तं नियमितं उपयोगयन्ति। कदाचित् भवान् पूर्वं समयं परियोजनायाम् व्यतीतवान्, परं अद्य नवकर्म वा परिवारस्य कारणेन व्यस्तः।
+
+सर्वं यथावत् योग्यं! केवलं अन्ये जानन्तु इति सुनिश्चितं कुर्वीत।
+
+यदि परियोजनायाः परिचालनं अंशकालिकं वा स्वयंसेवी अस्ति, तदा स्वस्य समयस्य स्पष्टं विवरणं दत्तम्। एतत् परियोजनायाः आवश्यकसमयस्य वा अन्येषां अपेक्षायाः तुल्यम् न अस्ति।
+
+लेखनीयानि किञ्चित् नियमाः:
+
+* योगदानस्य समीक्षां च स्वीकृतिं कथं कुर्वीथाः (_परीक्षाः आवश्यकाः? समस्या साँचे?_ )
+* ये योगदान प्रकाराः स्वीकरिष्यन्ति (_केवलं कूटस्य विशेषभागे सहाय्यं इच्छसि?_ )
+* अनुवर्तीकरणाय कदा उचितम् (_उदाहरणार्थ, "परिचालकात् ७ दिनेषु प्रत्युत्तरं अपेक्ष्यम्। यदी न श्रुतम्, तर्हि थ्रेड् पिङ् कर्तुं स्वतंत्रः"_ )
+* परियोजनायाम् समयव्ययः कथं (_उदाहरणार्थ, "सप्ताहे केवलं ५ घण्टानि व्यतीताः"_ )
+
+[Jekyll](https://github.com/jekyll/jekyll/tree/master/docs), [CocoaPods](https://github.com/CocoaPods/CocoaPods/wiki/Communication-&-Design-Rules), [Homebrew](https://github.com/Homebrew/brew/blob/bbed7246bc5c5b7acb8c1d427d10b43e090dfd39/docs/Maintainers-Avoiding-Burnout.md) परियोजनासु परिचालकानां योगदानकर्तृभ्यः नियमानाम् उदाहरणानि सन्ति।
+
+### सञ्चारं सार्वजनिकं धारयतु
+
+सम्बन्धानां लेखनं न विस्मर्तव्यम्। यत्र सम्भवम्, परियोजनासम्बन्धः सार्वजनिकं भवतु। यदि कश्चन निजपणे सम्पर्कं कर्तुं प्रयासति, तं सौम्यतया सार्वजनिकसञ्चारचैनल् इव निर्देशयतु, यथा मेलिंग् सूची वा समस्या ट्रैकर्।
+
+यदि अन्यपरिचालकैः सह मिलति वा गूढ निर्णयं करोति, तदा अपि सार्वजनिके लिखित्वा संज्ञानं दातुं नोट्स् प्रकाशितं कुर्वीत।
+
+एवं यः कोऽपि समुदायं आगच्छति, सः पूर्ववर्षेभ्यः समानं सूचना प्राप्नोति।
+
+## निषेधं कथयितुं शिक्षितु
+
+भवान् लेखितवान्। यथाशक्ति, सर्वे पाठकाः दस्तावेजं पठेयुः, परन्तु वास्तव्यात्, अन्यान् स्मारयितुं आवश्यकं भविष्यति।
+
+सर्वं लिखितं भवति चेत्, नियमं प्रवर्तयतः व्यक्तित्वान् न्यूनं करोति।
+
+निषेधं कथयितुं रमणीयं न, परन्तु _"भवत् योगदानं परियोजनस्य मापदण्डानुसारेण नास्ति"_ इत्यादि व्यक्तित्वन्यूनं अनुभूयते।
+
+निषेधं बहुषु परिस्थितिषु लागू भवति: सुविधायाः विनियोगः यः दायरा न योजयति, चर्चां विचलयन्, अन्येषां व्यर्थकर्म।
+
+### संवादं मैत्रीयं धारयतु
+
+निषेधं अभ्यासाय मुख्यः स्थलं भवतः समस्या च पुल् अनुरोध सूची। परिचालकस्य रूपेण, सुझावाः आगच्छन्ति ये स्वीकरितुम् न इच्छसि।
+
+कदाचित् योगदानं परियोजनायाः दायरा परिवर्तयति वा दृष्टिपथं न अनुगच्छति। कदाचित् विचारः उत्तमः, परन्तु क्रियान्वयनं नीचम्।
+
+यदा योगदानं न स्वीक्रियते, तदा प्रथमं प्रतिक्रिया विस्मर्तुं वा न दृष्टवान् इव कर्तुं शक्यते। एतत् अन्यस्य हृदयस्पर्शं कुर्यात् च समुदायस्य अन्य योगदानकर्तृभ्यः प्रेरणाहानिं करोति।
+
+
+
+अवांछित योगदानं सदा न खोलतु। समये, अप्रत्युत्तरितानि समस्याः तथा पुल् अनुरोधाः परियोजनायाम् कार्यं अधिकं क्लेशकरं कुर्वन्ति।
+
+यथासंभवम् त्वरितं न स्वीक्रियतानि योगदानानि समापयतु। यदि परियोजनायाम् विशालं बैकलॉग् अस्ति, @steveklabnik सुझावः दत्तः [समस्या दक्षतया वर्गीकर्तुं](https://words.steveklabnik.com/how-to-be-an-open-source-gardener)।
+
+द्वितीयतः, योगदानं उपेक्षितं समुदायाय नकारात्मकं संदेशं प्रेषयति। परियोजनायाम् योगदानं भयजनकं, विशेषतः प्रथमवारं यदि योगदानकर्तृ अस्ति। अपि यदि न स्वीक्रियते, तस्य प्रयासं मानयतु च आभारं कथयतु। महत् प्रशंसा।
+
+यदि योगदानं न स्वीक्रियेत:
+
+* **आभारं दत्तुम्**
+* **किं कारणं दायरा न अनुगच्छति** स्पष्टं कथयतु, सुधारस्य सुझावः दत्तुम्। स्नेहपूर्णं, परन्तु दृढम्।
+* **संबद्ध दस्तावेजं लिङ्क् कुरुत**, यदि अस्ति। आवृत्तिपूर्वक अनुरोधं रोद्धुम्।
+* **अनुरोधं समापयतु**
+
+१–२ वाक्यानि पर्याप्तानि। उदाहरणार्थ, [celery](https://github.com/celery/celery/) Windows समस्या, @berkerpeksag [प्रतिक्रियां](https://github.com/celery/celery/issues/3383) दत्तवान्:
+
+
+
+यदि निषेधस्य विचारः भयंकरः, न एकः। @jessfraz [इव](https://blog.jessfraz.com/post/the-art-of-closing/) कथयति:
+
+> बहूनि मुक्तस्रोतपरियोजनानां परिचालकैः संभाषितम्, Mesos, Kubernetes, Chromium, सर्वे अभिमतम् यत् परिचालकस्य कठीनतमं अंशं, "न" कथयितुं इच्छितपैचपत्रेषु।
+
+अन्यस्य योगदानं न स्वीक्रियते इति दुःखं न अनुभवतु। मुक्तस्रोतस्य प्रथमः नियमः, @shykes [इव](https://twitter.com/solomonstre/status/715277134978113536): _"न अस्थायी, हाँ शाश्वत"_। अन्यस्य उत्साहं सहानुभूति, योगदानं अस्वीकृतिः व्यक्तित्वस्य अस्वीकृतिः न अस्ति।
+
+अन्ते, यदि योगदानं पर्याप्तं न, स्वीक्रियति अनिवार्यम् न। स्नेहम्, उत्तरदायित्वं प्रदत्तु, केवलं यत् परियोजनं सुधारयिष्यति स्वीक्रियतु। यथासंख्यं अभ्यासः निषेधस्य, तस्मात् सरलम् भवति। प्रतिज्ञा।
+
+### सक्रियः भवतु
+
+अवांछित योगदानस्य मात्रा न्यूनं कर्तुं, परियोजनायाः योगदानपद्धतिं स्पष्टं कथयतु।
+
+यदि निम्नगुणस्तरस्य योगदानं आगच्छति, योगदानकर्तृभ्यः पूर्वं किञ्चित् कार्यं आवश्यकं कृत्वा, उदाहरणार्थ:
+
+* समस्या वा पुल् अनुरोध साँचे/सूची पूरयतु
+* पुल् अनुरोधात् पूर्वं समस्या उद्घाटयतु
+
+नियमं न पालयन्ति चेत्, समस्या त्वरितं समाप्यतु च दस्तावेजं सूचयतु।
+
+यद्यपि प्रथमं कठोरं, सक्रियता दुष्टं न, परस्परयोः हितकरम्। अनावश्यककाले योगदानं व्यर्थं कार्यं न कुर्वन्ति। भवतः कर्मभारं सुगमं भवति।
+
+
+
+कदाचित् निषेधं कथ्यते, योगदानकर्तृ क्रुद्धः भवति। यदि आक्रामकः, [परिस्थितिं शान्तां कुरुत](https://github.com/jonschlinkert/maintainers-guide-to-staying-positive#action-items) वा समुदायात् निष्कासयतु।
+
+### मार्गदर्शनं स्वीकरोतु
+
+कदाचित् योगदानकर्तृ परियोजनायाः मानकान् न अनुगच्छति। पुनरपि अस्वीकृतिः क्लेशः कुर्यात्।
+
+यदि उत्साही, किंतु सुधारस्य आवश्यकता, धैर्यं धारयतु। प्रत्येक स्थितौ स्पष्टतया कारणं कथयतु। सरलः कार्य इव निर्दिष्टम्, यथा _"good first issue"_। समये सः मार्गदर्शनेन सहायः भवतु।
+
+## समुदायस्य उपयोगं कुर्वीत
+
+सर्वं स्वयमेव न कर्तव्यं। परियोजनायाः समुदायः अस्ति! यदि सक्रियः समुदायः न, उपयोगकर्तृ बहवः कार्यं दातुं प्रयत्नं कुर्यात्।
+
+### कार्यभारं वितर
+
+अन्यैः सहाय्यं अपेक्ष्यते चेत्, प्रथमं पृच्छतु।
+
+नूतन योगदानकर्तृ प्रोत्साहनाय, [सरल समस्याः चिह्नितान्](https://help.github.com/en/articles/helping-new-contributors-find-your-project-with-labels) कुर्वीत। GitHub प्लेटफॉर्मे दृश्यतां वर्धयति।
+
+नूतन योगदानकर्तृ निरन्तर योगदानं कुर्वन्, तेषां कार्यं मानयतु। अन्यैः नेतृत्व भूमिकां प्राप्तुं मार्गदर्शनं लिखतु।
+
+स्वयंकार्यभारस्य न्यूनीकरणाय, अन्यैः परियोजनायाः स्वामित्वं [साझा](../building-community/#share-ownership-of-your-project) प्रोत्साहनं कुर्वीत। @lmccart पश्यत्, [p5.js](https://github.com/processing/p5.js) परियोजनायाम् सफलम्।
+
+
+
+यदि परियोजनात् विरामः आवश्यकः, अन्ये स्वीकरोतु। यदि अन्ये उत्साही, तान् commit अधिकारं दत्तु वा औपचारिक नियन्त्रणं हस्तान्तरेण कुरुत। यदि अन्ये fork कुर्वन्ति, लिङ्क् प्रदत्तु। परियोजनायाः जीविताय सर्वे उत्साहिताः!